B 320-22 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 320/22
Title: Meghadūta
Dimensions: 25 x 10.7 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3225
Remarks:


Reel No. B 320-22 Inventory No. 38263

Title Meghadūtaṭīkā

Remarks a commentary on Kālidāsa’s Meghadūta by Sarasvatītīrtha

Author Sarasvatītīrtha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.7 cm

Folios 36

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma.

There is double foliation. The first foliation is numbered 1–25 and covers vv. 1–41 of the Pūrvamegha ; the second filiation is numbered 1–35 and covers the remaining part of the text.

Date of Copying SAM 1846

Place of Deposit NAK

Accession No. 5/3225

Manuscript Features

One folio numbered 9, belonging to another text, appears between fols. 3v and 4r. The same folio was micro filmed a second time on exps. 65–66.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

evaṃ hi kila śrūyate sastapraśastardyaḥ (!) sivagabhilaṣyamāṇavaibhavavas tatra bhava(2)dbhavānīvallabhasakho nikhilakinnarapravarontabhāṃgagaśeṣarīkṛtavitataśāsanaḥ kadācit kam a(3)pi kanakakamalarakṣādhyakṣaṃ yakṣam ādideśa | śo pi tadājñayāvaśyo ʼlasekṣaṇā praṇayaguṇānu(4)ddhāśayo pi mānasasarovaram arankat || tatra kathaṃ katham api triyāmāyā yām advam ativāhya (!) rajany a(5)pi nirjagāmai veti manyamāno nijakāntāvirahakātaraḥ svāśrayam evāyāsīt || (fol. 1v1–5)

End

nighvāt śravaṇānantaraṃ ki (!) jātam ityata āha || śrutveti || dhaneśo pi kuvero pi jaladaka(34v8)thitāṃ vārttāṃ śrutvā sadayahṛdayas san astakopo yasya sa san || sadyas tatkṣaṇaṃ śāpasyāntaṃ vi(35r1)dhāya prātaḥ kṛtvā vigalitāśukaśoko yayos tau tuṣṭacittau viracitāni śubhāni maṃgalāni (2) yābhyāṃ tau dampatī paścāt śāpāvasāne iṣṭan abhīṣṭān bhogān śaśvat sarvadā bhojayāmāsa ||

(3) kāśyāṃ sarasvatītīrtha kṛtinā yatinā kṛtā ||

meghadūtasya ṭīkā tu vidvadbālānuraṃjinī || (4) 122 || (fol. 34v7–35r3)

Colophon

iti śrīmatparamahaṃsaparivrājakācārya⟨vi⟩śrīsarasvatītīrthaviracitā megha(5)dūtaṭīkā samāptāḥ (!) || 122 || śubhaṃ bhavatu sarvathā saṃvat 1846 mitī śrā(6)vanasudi (!) nāgapaṃcamī śrīrāma śrīśiva śrīgaṃgāprasanna sadā oṃ (fol. 35r4–6)

Microfilm Details

Reel No. B 320/22

Date of Filming 13-07-1972

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks two exps fols. 1v–2r and 3v–4r

Catalogued by JU/MS

Date 17-07-2006

Bibliography