B 320-22 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 320/22
Title: Meghadūta
Dimensions: 25 x 10.7 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3225
Remarks:
Reel No. B 320-22 Inventory No. 38263
Title Meghadūtaṭīkā
Remarks a commentary on Kālidāsa’s Meghadūta by Sarasvatītīrtha
Author Sarasvatītīrtha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.7 cm
Folios 36
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma.
There is double foliation. The first foliation is numbered 1–25 and covers vv. 1–41 of the Pūrvamegha ; the second filiation is numbered 1–35 and covers the remaining part of the text.
Date of Copying SAM 1846
Place of Deposit NAK
Accession No. 5/3225
Manuscript Features
One folio numbered 9, belonging to another text, appears between fols. 3v and 4r. The same folio was micro filmed a second time on exps. 65–66.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
evaṃ hi kila śrūyate sastapraśastardyaḥ (!) sivagabhilaṣyamāṇavaibhavavas tatra bhava(2)dbhavānīvallabhasakho nikhilakinnarapravarontabhāṃgagaśeṣarīkṛtavitataśāsanaḥ kadācit kam a(3)pi kanakakamalarakṣādhyakṣaṃ yakṣam ādideśa | śo pi tadājñayāvaśyo ʼlasekṣaṇā praṇayaguṇānu(4)ddhāśayo pi mānasasarovaram arankat || tatra kathaṃ katham api triyāmāyā yām advam ativāhya (!) rajany a(5)pi nirjagāmai veti manyamāno nijakāntāvirahakātaraḥ svāśrayam evāyāsīt || (fol. 1v1–5)
End
nighvāt śravaṇānantaraṃ ki (!) jātam ityata āha || śrutveti || dhaneśo pi kuvero pi jaladaka(34v8)thitāṃ vārttāṃ śrutvā sadayahṛdayas san astakopo yasya sa san || sadyas tatkṣaṇaṃ śāpasyāntaṃ vi(35r1)dhāya prātaḥ kṛtvā vigalitāśukaśoko yayos tau tuṣṭacittau viracitāni śubhāni maṃgalāni (2) yābhyāṃ tau dampatī paścāt śāpāvasāne iṣṭan abhīṣṭān bhogān śaśvat sarvadā bhojayāmāsa ||
(3) kāśyāṃ sarasvatītīrtha kṛtinā yatinā kṛtā ||
meghadūtasya ṭīkā tu vidvadbālānuraṃjinī || (4) 122 || (fol. 34v7–35r3)
Colophon
iti śrīmatparamahaṃsaparivrājakācārya⟨vi⟩śrīsarasvatītīrthaviracitā megha(5)dūtaṭīkā samāptāḥ (!) || 122 || śubhaṃ bhavatu sarvathā saṃvat 1846 mitī śrā(6)vanasudi (!) nāgapaṃcamī śrīrāma śrīśiva śrīgaṃgāprasanna sadā oṃ (fol. 35r4–6)
Microfilm Details
Reel No. B 320/22
Date of Filming 13-07-1972
Exposures 67
Used Copy Kathmandu
Type of Film positive
Remarks two exps fols. 1v–2r and 3v–4r
Catalogued by JU/MS
Date 17-07-2006
Bibliography